Wednesday, September 13, 2006

हिन्दी दिवसस्यावसरे भावनाञ्जलिः
हिन्दी
छन्दालंकारयोरलंकृता
सन्धि-समासयोः संकुचिता
प्रत्ययोपसर्ग-वस्त्रावृता
व्याकरणेनानुशासिता
हिन्दी संस्कृतस्य सुता ।।१

दुःख दारिद्र्य-नाशिनी
स्वातन्त्र्य-पथ-प्रकाशिनी
जन-गण-मन-भाव भाषिणी
सरला मधुरा च सुवासिनी
हिन्दी भारतस्य राष्ट्रभाषा।।२

वर्ण-शब्दैकोच्चारिणी
हिन्दैकता-सूत्रधारिणी
सर्व-जन-हितकारिणी
हिन्दी गंगा राष्ट्रोद्धारिणी।।३

बहु-विशिष्टताभिपूर्णा
विज्ञान-परीक्षायामुत्तीर्णा
सद्साहित्यैर्परिपूर्णा
हिन्दी भारतवर्षस्यान्नपूर्णा।।४

शुभकामना सहितः
शास्त्री नित्यगोपाल कटारे

0 Comments:

Post a Comment

<< Home