Friday, July 21, 2006

षष्ठी-विभक्ति-एकवचनस्य

हस्तस्य भूषणं दानं ,सत्यं कण्ठस्य भूषणम् ।
श्रोतस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्।।

shrooyatam=soono=listen
षष्ठी-विभक्ति-एकवचनस्य
अधोलिखितानि रूपाणि भवन्ति।
अकारान्त पुंल्लिंग=
रामः=रामस्य,
गोपालः=
गोपालस्य ,
नृपः=नृपस्य,
हस्तः=हस्तस्य ,
सूर्यः=
सूर्यस्य
,चन्द्रः=
चन्द्रस्य,
बालकः=बालकस्य इत्यादयः।
इकारान्त पुंल्लिंग=
रविः=
रवेः
,मुनिः=मुनेः
शशिः= शशेः
कविः= कवेः,
हरिः= हरेः,
पतिः= पतेः
इत्यादयः।
उकारान्त पुंल्लिंग=
भानुः= भानोः ,
गुरुः= गुरोः
मनुः= मनोः,
राहुः= राहोः
केतुः= केतोः
साधुः= साधोः
इत्यादयः।
ऋकारान्त पुंल्लिंग=
पितृ= पितुः
भ्रातृ= भ्रातुः
दातृ= दातुः
भर्तृ= भर्तुः,
नेतृ= नेतुः
आकारान्त स्त्रीलिंग=
सीता= सीतायाः,
गीता=
गीतायाः
सुमित्रा=
सुमित्रायाः
गंगा= गंगायाः
ईकारान्त स्त्रीलिंग=
नदी= नद्याः
गौरी= गौर्याः
देवकी= देवक्याः,
गोपी=
गोप्याः
जानकी= जानक्याः।
नपुंसकलिंगस्य रूपाणि पुंल्लिंग वत् भवन्ति।
अधोलिखितान् शब्दान् प्रयोजयन्तु
कस्य पत्नी का? कस्याः पतिः कः अस्ति?
रामः - माण्डवी
भरतः -सीता
लक्षमणः -श्रुतिकीर्तिः
शत्रुघ्नः -उर्मिला
दशरथः- कौशल्या
वसुदेवः- देवकी
कस्य- कस्याः पुत्रः कः?
रामः --कौशल्या
लक्षमणः-- सुमित्रा
कृष्णः --देवकी
कस्य गुरुः कः? कस्य शिष्यः कः अस्ति?
द्रोणाचार्यः --अर्जुनः
वशिष्ठः--- रामः
सान्दीपनिः-- कृष्णः
परसुरामः --कर्णः
यथा-
लक्षमणस्य पत्नी उर्मिला
ऊर्मिलायाः पतिः लक्षमणः अस्ति।

दशरथस्य पत्नी कौशल्या,
कौशल्यायाः पतिः दशरथः अस्ति।
रामस्य माता कौशल्या,
कौशल्यायाः पुत्रः रामः अस्ति।
कृष्णस्य गुरुः सान्दीपनिः
,सान्दीपनेः शिष्यः कृष्णः अस्ति।
सर्वान् शब्दान् नीत्वा वाक्य
निर्माणं कुर्वन्तु।

0 Comments:

Post a Comment

<< Home