Thursday, June 22, 2006

गजगामिनि़

गच्छसि कुत्र अरी गजगामिनि़ ।
हँससि किमर्थं त्वं माम्दृष्ट्वा ,
तिष्ठ क्षणं हे कामिनि।

मार्गे चलसि सर्वतः पश्यसि , हे घनविद्युद्दामिनि।
खण्ड-खण्डितं पण्डित हृदयं मममन-अन्तर्यामिनि।।
गच्छसि कुत्र अरी गजगामिनि़ ।

स्वात्मानं पश्यन्त्यादर्शे ,लज्जास्मित-गौरांगिनि।
अधोमुखी विलोकयसि धरणीं ,निजस्वरूप-अभिमानिनि।।
गच्छसि कुत्र अरी गजगामिनि़ ।

कथयसि कथं न किं कामयसे, हे भावी-गृहस्वामिनि।
शीघ्रं कुरु हर मम परितापं ,कामज्वर-अपहारिणि।।
गच्छसि कुत्र अरी गजगामिनि़ ।

हे लघु वस्त्रे हे नयनास्त्रे ,हे मम मनोविलासिनि।
मा कुरु वक्र-दृष्टि-प्रक्षेपंभो भो मारुति-वाहिनि।।
गच्छसि कुत्र अरी गजगामिनि़ ।

0 Comments:

Post a Comment

<< Home