Friday, September 29, 2006

विचित्रः आशीर्वादः


श्रूयताम्

विचित्रः आशीर्वादः

गुरु नानकः स्वशिष्यैः सह सर्वदा देशभ्रमणं करोति स्म। तदुपदेशान् श्रोतुं जनाः एकत्रिताः भवन्ति स्म। एकदा स एकं ग्रामं गतवान्। ग्रामवासिनः महता उत्साहेन सशिष्यस्य गुरुनानकस्य स्वागतं आतिथ्यं च कृतवन्तः। परम श्रद्धया तस्य उपदेशं श्रुत्वा ते आनन्दिताः जाताः। तेषां हृदयेषु शान्तिः मुखेषु कान्तिः अराजेताम्। एवं कतिपय दिनानि व्यतीतानि।गुरुनानकः ततः प्रस्थातुं ऐच्छत् ।सर्वे ग्राम वासिनः प्रार्थयन् --भवान् अन्यत्र मा गच्छतु।अत्रैव वसतु। वयं सर्वाः व्यवस्थाः कल्पयिष्यामः।
श्रूयताम्
किन्तु गुरुनानकः तस्मात् ग्रामात् गन्तुमेव मतिम् अकरोत्। प्रस्थानवेलायां स तेभ्यः ग्रामवासिभ्यः --'' सर्वे भवन्तः स्थानभ्रष्टाः भवेयुः। युष्माकं ग्रामः अपि नश्यतु।इति आशीर्वादं दत्तवान्।सर्वे स्तब्धाः मौनं आस्थिताः,किन्तु किमपि न पृष्टवन्तः।तत्पश्चात् ते अन्य ग्रामं प्रति प्रचलिताः।तत्रत्याः जनाः बहुदुष्टाः आसन् ।न ते तस्य स्वागतं अकुर्वन्, न च तस्य उपदेशं आकर्णयन्।अपमानितोऽपि श्रीनानकः धृतिं धारयन् तत्र न्यवसत्। अन्तिमे दिने गमन समये स तान् ग्रामवासिनः -- ''समृद्धया सुखैः च अत्रैव वसन्तु भवन्तः''इति आशीर्वचोभिःअनुगृहीतवान्।


श्रूयताम्
शिष्याः विचित्रं आशीर्वादं श्रुत्वा चकिताः आसन्।तेषु एकतमः साहसं कृत्वा नतिपूर्वकं पृषटवान् --आचार्य भवतः आशीर्वादस्य कः आशयः इति ज्ञ।तुं वयं न शक्ताः।सज्जनाः स्थानभ्रष्टाः दुष्टाश्च समृद्धाः सन्तु इति कीदृशी एषा नीतिः? कृपया समाधानं कुर्वन्तु भवन्तः।गुरुनानकः सस्मितं अकथयत्--सज्जनाः यदा संकटे पतन्ति नाशं च अनुभवन्ति ते जीविकार्थं अन्यत्र गच्छन्ति ।ते यत्र गच्छन्ति ,तत्र सौरभं किरन्ति।तेषां संगतिं प्राप्य लोकाः सुखं शान्तिं च लभन्ते।
श्रूयताम्
तेषां सहवासेन अन्ये अपि सज्जनाः भवन्ति ।तेन लोकस्य हितं भवति।अतः संकटापन्नाः सज्जनाः जीविकायै अन्यत्र गत्वा उपकुर्वन्तु--इति मम वचनस्य आशयः। दुष्टाः यदि सर्वत्र गमिष्यन्ति तर्हि ते तत्रापि जनान् पीडयिष्यन्ति। अतः ते अन्यत्र न गच्छेयुः--एष द्वितीयस्य वचनस्य अभिप्रायः।गुरोः वचनेन समाहिताः शिष्याः श्रृद्धया प्रणामं कृत्वा अग्रिमं ग्रामं प्रति प्रस्थिताः।

0 Comments:

Post a Comment

<< Home