Saturday, July 08, 2006

नैनं छिन्दन्ति शस्त्राणि
नैनं दहति पावकः।
न चैनं क्लेयन्त्यापो
न शोषयति मारुतः।।
न जायते म्रियते वा कदाचित्,
नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोयं पुराणो,

न हन्यते हन्यमाने शरीरे ।।

आज्ञार्थ ( लोट् लकार)

गच्छतु गच्छताम् गच्छन्तु
गच्छ गच्छतम गच्छत
गच्छानि गच्छाव गच्छाम

कृपया पुस्तकं ददातु। कृपया पुस्तक दीजिये।
एतत् पुस्तकं स्वीकरोतु। यह पुस्तक लीजिये।
भवान् अत्र उपविशतु । आप यहाँ बैठिये।
भवन्तः तत्र गच्छन्तु। आप लोग वहाँ जाइये।
अहं विद्यालयं गच्छामि भवान् अपि आगच्छतु।
मैं विद्यालय जा रहा हूँ आप भी आइये।
सर्वे जनाः सुखिनः भवन्तु। सबलोग सुखी हों।
सर्वे जनाः सत्यं वदन्तु। सबलोग सत्य बोलें।
किम् अहं गच्छानि? क्या मैं जाउँ?
किम् अहं एकं प्रश्नं प्रच्छानि ? क्या मैं एक प्रश्न पूछूँ ?
अवश्यं प्रच्छतु भवान्। आपअवश्य पूछिये।


कारक चिह्न विभक्ति-- एकवचन द्विवचन बहुवचन
कर्ता (ने) प्रथमा-- बालकः बालकौ बालकाः
कर्म (को) द्वितिया-- बालकम् बालकौ बालकान्
करण(के द्वारा) तृतीया-- बालकेन बालकाभ्याम् बालकैः
संप्रदान(के लिये) चतुर्थी-- बालकाय बालकाभ्याम् बालकेभ्यः
अपादान (से) पञ्चमी-- बालकात् बालकाभ्याम् बालकेभ्यः
सम्बन्ध(का के की)षष्ठी--बालकस्य बालकयोः बालकानाम्
अधिकरण( में पर) सप्तमी--बालके बालकयोः बालकेसु
संबोधन (हे अरे) - -
हे बालक़ हे बालकौ हे बालकाः


0 Comments:

Post a Comment

<< Home