Sunday, October 22, 2006

प्रचलित संस्कृत-शब्दाः

प्रचलित संस्कृत-शब्दाः
शाकवस्तूनि
आलू = आलुकम् । अरबी=आलुकी
करेला = कारवेल्लम् कद्दू, कुम्हडा= कूष्माण्डम्।
गाजर=ग्रिजनम्। गोभी = गोजिब्हा
परवल= पटोलः। पालकः = पालकम्।
पोदीना = पुदिनः। प्याज= पलाण्डुः
बथुआ = बास्तुकम्। बेंगन= वृन्ताकम्
भिण्डी=भिण्डकः। मूली = मूलकम्
मटर= वर्तुलः। धनियाँ= धान्यकम्
ककडी - कर्कटी। कटहल= कण्टकीफलम्
करौंदा = करमर्दः। टमाटर= रक्तफलम् ।
तरोई= कोषातकीगिलकी=राजकोषातकी
लौकी = अलाबुः।
उपस्कर वस्तूनि (मसाले)
हल्दी =हरिद्रा। धनियाँ= धान्यकम्
मिर्च = मरिचम्सिंघाडा= श्रृंगाटकम्
नमक= लवणम् । जीरा=जीरकम्।
हींग = हिङ्गुः। सौंप =मधुरिका
सेंधा नमक=सेंधवम् इलायची=एला
मैथी = मेथिका। अदरक= आद्रकम्।
लेखन-सामग्री
पेन =लेखिनी। स्याही=मसी
कापी= लिपिपुस्तिका। कागज़= कर्गजम्
रजिस्टर = पञ्जिका। पेन्सिल=तूलिका
पन्ना= पत्रम्

0 Comments:

Post a Comment

<< Home