Saturday, July 29, 2006

त्याज्यं न धैर्यम्


श्रूयताम्
आसीत् समुद्रसमीपे फलैः पूरितः जम्बुवृक्षः।तस्मिन् वृक्षे बलिष्ठः रक्तमुखनामकः वानरः वसति स्म।एकदा करालमुखः नामकः मकरः वानरं अपश्यत् अचिन्तयत् च यत् अयं वृक्षवासी स्वस्थः चंचलः निर्भीकः इव प्रतिभाति अयं मम सहचरो भवतु इति मत्वा प्रतिदिनं सस्नेहं वार्तां करोति। वानरः अपि कथयति यत् भवान् मम अतिथिः।खादतु मधुराणि फलानि उक्तं च-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुंक्ते भोजयते चैव षडविधं प्रीति लक्षलणम्।।
श्रूयताम्

नाना विध कथा प्रसंगेन तौ उभौ अपि सुखेन कालः नयतः स्म। एकदा करालमुखः मकरः भक्षितशेषाणि जम्बुफलानि गृहं गत्वा भार्यायै यच्छति। मकरी तानि फलानि खादित्वा मकरं कथयति-अहो तव मित्रं प्रतिदिनं एतादृशानि मधुराणि फलानि खादति , तस्य हृदयं कीदृशं मधुरं भवेत्। तमानय। मकरः प्रत्युत्तरति-कथं इदं शक्यम् ? मित्रस्य मरणं न चिन्तयामि। मकरी वदति -अहं न जानामि। तम् अवश्यं आनय अन्यथा उपवासं कृत्वा जीवनं त्यजामि ।भर्यायाः कथनेन मकरः वानरं कथयति॒ तव भ्रातृजाया त्वां स्मरति ।

श्रूयताम्
अद्य मम गृहे तव भोजनं अस्ति। वानरः कथयति- अहं तु तरणे असमर्थः । कथमहं त्वया सह गच्छेयम्?मकरः वदति- भवान् चिन्तां मा करोतु।त्वां पृष्ठे उपवेश्य नयामि। सरल हृदयः वानरः तस्य पृष्ठं उपविशति। जल मध्ये गत्वा मकरः पृच्छति- जानासि किम् ? कमर्थं त्वां नयामि इति? त्वदीयं मधुरं हृदयं खादितुं इच्छति तव भ्रातृजाया। वानरः धैर्येण प्रतिवदति ,पूर्वं कथं न कथितं त्वया? मम हृदयं कोटरे तिष्ठति । यदि मम हृदयेन एवं कार्यं तदा नास्ति मम आपत्तिः । परन्तु तदर्थं मां तं वृक्षं प्रति नय ।

श्रूयताम्
मूर्खः मकरः तीरं प्रति आगच्छति , तदा वानरः उत्प्लुत्य वृक्षं आरुह्य वदति- भो मूर्ख न कोऽपि जीवः हृदयं बिना जीवति । न वा तत् पृथक् कर्तुं शक्यते। अतः त्वं गच्छ पत्नीं च प्रीणय -समाप्ता आवयोः मैत्री।उक्तं च--

समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते।
स एव दुर्गं तरति जलस्थो वानरो यथा।।

Friday, July 21, 2006

षष्ठी-विभक्ति-एकवचनस्य

हस्तस्य भूषणं दानं ,सत्यं कण्ठस्य भूषणम् ।
श्रोतस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्।।

shrooyatam=soono=listen
षष्ठी-विभक्ति-एकवचनस्य
अधोलिखितानि रूपाणि भवन्ति।
अकारान्त पुंल्लिंग=
रामः=रामस्य,
गोपालः=
गोपालस्य ,
नृपः=नृपस्य,
हस्तः=हस्तस्य ,
सूर्यः=
सूर्यस्य
,चन्द्रः=
चन्द्रस्य,
बालकः=बालकस्य इत्यादयः।
इकारान्त पुंल्लिंग=
रविः=
रवेः
,मुनिः=मुनेः
शशिः= शशेः
कविः= कवेः,
हरिः= हरेः,
पतिः= पतेः
इत्यादयः।
उकारान्त पुंल्लिंग=
भानुः= भानोः ,
गुरुः= गुरोः
मनुः= मनोः,
राहुः= राहोः
केतुः= केतोः
साधुः= साधोः
इत्यादयः।
ऋकारान्त पुंल्लिंग=
पितृ= पितुः
भ्रातृ= भ्रातुः
दातृ= दातुः
भर्तृ= भर्तुः,
नेतृ= नेतुः
आकारान्त स्त्रीलिंग=
सीता= सीतायाः,
गीता=
गीतायाः
सुमित्रा=
सुमित्रायाः
गंगा= गंगायाः
ईकारान्त स्त्रीलिंग=
नदी= नद्याः
गौरी= गौर्याः
देवकी= देवक्याः,
गोपी=
गोप्याः
जानकी= जानक्याः।
नपुंसकलिंगस्य रूपाणि पुंल्लिंग वत् भवन्ति।
अधोलिखितान् शब्दान् प्रयोजयन्तु
कस्य पत्नी का? कस्याः पतिः कः अस्ति?
रामः - माण्डवी
भरतः -सीता
लक्षमणः -श्रुतिकीर्तिः
शत्रुघ्नः -उर्मिला
दशरथः- कौशल्या
वसुदेवः- देवकी
कस्य- कस्याः पुत्रः कः?
रामः --कौशल्या
लक्षमणः-- सुमित्रा
कृष्णः --देवकी
कस्य गुरुः कः? कस्य शिष्यः कः अस्ति?
द्रोणाचार्यः --अर्जुनः
वशिष्ठः--- रामः
सान्दीपनिः-- कृष्णः
परसुरामः --कर्णः
यथा-
लक्षमणस्य पत्नी उर्मिला
ऊर्मिलायाः पतिः लक्षमणः अस्ति।

दशरथस्य पत्नी कौशल्या,
कौशल्यायाः पतिः दशरथः अस्ति।
रामस्य माता कौशल्या,
कौशल्यायाः पुत्रः रामः अस्ति।
कृष्णस्य गुरुः सान्दीपनिः
,सान्दीपनेः शिष्यः कृष्णः अस्ति।
सर्वान् शब्दान् नीत्वा वाक्य
निर्माणं कुर्वन्तु।

Thursday, July 13, 2006

ॐ असतो मा सद् गमय,

ॐ असतो मा सद् गमय,
तमसो मा ज्योतिर्गमय ,
मृत्योर्मा अमृतं गमय।

ॐ सहनाववतु सह नौ भुनक्तु सहवीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै।।

ॐ यां मेधां देवगणाः पितरश्चोपासते।
तया मामद्य मेधया अग्ने मेधाविनं कुरु।।

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः।।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुख भाग्भवेत्।।

Sunday, July 09, 2006

संस्कृत संभाषण अभ्यासः1

ॐ सहनाववतु सह नॊ भुनक्तु

सहवीर्यं करवावहै।

तेजस्विनावधीतमस्तु

मा विद्विषावहै।।
-----------------------------------------------------------------------------
संस्कृत में क्रिया के कुल नॊ रूप बनते हैं, किन्तु संभाषण के लिये रेखांकित चार क्रियापदॊं से काम चल जाता है।
तुम शब्द के साथ ही मध्यम पुरुष का प्रयॊग होता है जबकि आप कहने से अन्य पुरुष का ही प्रयॊग किया जाता है।
अपने लिये उत्तम पुरुष का प्रयॊग होता है।

एकवचन द्विवचन बहुवचन
अन्य पुरुष- पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठाव पठामः

पुल्लिंग स्त्रीलिंग नपुंसकलिंग
एकवचन सः [ वह ] सा [ वह ] तत [ वह ]
वहुवचन ते [ वे ] ताः [ वे ] तानि [ वे ]
एकवचन एषः [यह] एषा [यह] एतत् [यह ]
वहुवचन एते [ ये ] एताः [ ये] एतानि [ ये ]
एकवचन कः [कौन] का [कौन] किम् [क्या ]
वहुवचन के [कौन] काः [कौन] कानि [कौन ]
एकवचन भवान् [आप] भवती [आप ]
वहुवचन भवन्तः [आपलोग ]भवत्यः [आपलोग]
एकवचन अहम् [मैं] अहम् [मैं ]
वहुवचन वयम् [हम] वयम् [हम]

इसी प्रकार से निम्नलिखित अन्य क्रियापदॊं का वाक्यॊं में प्रयॊग करें।
लिखति = लिखता है
ददाति = देता है
गच्छति = जाता है
स्वीकरोति=लेता है
आगच्छति=आता है
श्रुणॊति = सुनता है
खादति = खाता है
पश्यति = देखताहै
पिबति = पीता है
जिघ्रति = सूंघता है
नयति = ले जाता है
तिष्ठति = बैठता है
आनयति = लाता है
उत्तिष्ठति = उठता है
धावति = दौडता है
नृत्यति = नाचता है
हंसति = हंसता है
इच्छति = चाहता है
रॊदति = रोता है
वसति = रहता है
करोति = करता है
पचति = पकाता है
विकसति = खिलता है
पतति = गिरता है
क्रीडति = खेलता है
बदति = बोलता है
भवति = होता है
शक्नोति = सकता है
प्रच्छति = पूछता है
गायति = गाता है


सर्वे भवन्तु सुखिनः सर्वेसन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु माकश्चित् दुःख भाग्भवेत्।।

एषः बालकः पठति। यह बालक पढता है।
एते बालकाः पठन्ति। ये बालक पढते हैं।
एषा बालिका क्रीडति। यह बालिका खेलती है।
एताः बालिकाः क्रीडन्ति। ये बालिकायें खेलती हैं।
एतत् पुष्पं विकसति। यह फूल खिलता है।
एतानि पुष्पाणि विकसन्ति। ये फूल खिलते हैं।
सः पत्रं लिखति। वह पत्र लिखता है।
ते पत्राणि लिखन्ति। वे पत्र लिखते हैं।
सा गृहं गच्छति। वह घर जाती है।
ताः गृहं गच्छन्ति। वे घर जाती हैं।
तत् उद्यानं बहु शोभनं अस्ति। वह उद्यान बहुत सुन्दर है।
तानि उद्यानानि बहु शोभनानि सन्ति। वे उद्यान बहुत सुन्दरहैं।
भवान् प्रातः कति वादने उत्तिष्ठति? आप सुबह कितने बजे उठते हैं?
अहं प्रातः पञ्च वादने उत्तिष्ठामि। मैं सुबह पांच बजे उठता हूं।
भवन्तः कदा कार्यालयं गच्छन्ति? आपलोग कब आफिस जातेहै?
वयं एकादश वादने कार्यालयं गच्छामः। हम लोग ग्यारह बजे आफिस जाते हैं।
रामः फलं खादति। राम फल खाता है।
सुरेशः स्नानं करोति। सुरेश स्नान करता है।
छात्रः प्रश्नं पृच्छति। छात्र पृश्न पूछता है।
शिक्षकः उत्तरं ददाति। शिक्षक उत्तर देता है।
गीता बहु तीव्रं धावति। गीता बहुत तेज दौडती है।
माता भोजनं पचति। मां भोजन पकाती है।
भवान् सर्वदा सत्यं वदति। आप हमेशा सत्य बोलते हैं।

द्वितीयः पाठः( lesson second )

पठ धातु लृट लकार ) (भविष्य काल))( future tense )http://www.geocities.com/katare_nityagopal/sound.htm
पठिष्यति पठिष्यतः पठिष्यन्ति
पठिष्यसि पठिष्यथः पठिष्यथ
पठिष्यामि पठिष्यावः पठिष्यामः

आइये कुछ अव्ययों का प्रयोग
करते हुए वाक्य निर्माण करें। ( lets try to make few sentences )
यत्र = जहां = where ( eg. where there is a will.... there is a way )
तत्र = वहां there
कुत्र ?= कहां? = where ? ( where are you going )
अत्र = यहां = here ( where is your pencil.... ans :- here it is )ए
एकत्र = एक जगह = at one place
सर्वत्र = सब जगह = every where
अन्यत्र = अन्य जगह = somewhere
यदा = जब = when ( when the sun shines )
तदा = तब = then
कदा ? = कब? = when ( when you will do your home work ? )
सर्वदा = हमेशा = always
एकदा = एक बार = once ( at a time )
अद्य = आज = today
श्वः = कल (आनेवाला) = tomorrow
ह्यः = कल (बीता हुआ) = yesterday
= दquot;र = and
अपि = भी = too
एव = ही = only this/ only that
इदानीम् = इस समय = only this/ only that
उपरि = ऊपर = up / above
अधः = नीचे = below / under
वामतः =वाँये = left
दक्षिणतः = दाहिने = right
पृष्ठतः = पीछे = back1
श्वः भवान् कुत्र गमिष्यति? आप कल कहां जायेंगे? = tomorrow where will you go ? or tomorrow where you are going ?
अहं श्वः अमरीका देशं गमिष्यामि।
मैं कल अमरीका जाऊँगा। tomorrow, I am going to America
किं भवती अपि चलिष्यति? क्या आप भी चलेंगी? are you willing to come ?
न अहं न चलिष्यामि। नहीं मैं नहीं चलूंगी। No, i am not going.
किं भवान् चायं पास्यति ? क्या आप चाय पियेंगे? Do want tea ?
अहं चायं न पिबामि अतः काफीं पास्यामि।
मैं चाय नहीं पीता इसलिये काफी पिऊँगा। I don't drink tea, that is why, I will take coffee
यत्र यत्र धूमस्तत्र तत्र अग्निः।
जहां जहां धुँआ है वहां वहां आग है। where there is smoke, there is fire
यत्र कविः अस्ति तत्र कविता भवति।
जहां कवि है वहां कविता होती है। where there is a poet there is poetry
वायुः सर्वत्र प्रवहति। वायु सब जगह वहती है। wind blows every where
यदा सूर्यः उदयति तदा दिवसः भवति।
जब सूर्य उगता है तब दिन होता है। when the sun rises then it's daybreak
अद्य रविवासरः अस्ति। आज रविवार है। today is sunday
इदानीं अहं एकां कवितां श्रावयिष्यामि।
इस समय मैं एक कविता सुनाऊँगा। Now it is time for me to recite a poem
सर्वे जनाः श्रोष्यन्ति कोऽपि गृहं न गमिष्यति
सब लोग सुनेंगे कोई भी घर नहीं जायेगा। Evenbody listen, no one shall go home

तृतीयः पाठः

तृतीयः पाठः ( Third Lesson ) Quote of the day
चलं चित्तं चलं वित्तं चलेयौवनजीविते।
अतीव चंचलं सर्वं कीर्तिः एका हि निश्चला।।
Consciousness is not stable, Finances are not stable, Youthfulness also goes after sometime. Everything is unstable, except your name and fame.
लङ् लकार (भूतकाल) ( Past Tense )

अगच्छत् अगच्छताम् अगच्छन्

अगच्छः अगच्छतम अगच्छत

अगच्छम् अगच्छाव अगच्छाम
इदानीम् वयं क्त्वा ल्यप् च प्रत्ययोः प्रयोगं कृत्वा भुतकालिक वाक्यरचनाः कुर्मः।
यदा वयं एकां क्रियां कृत्वा अन्यामपि क्रियां कुर्मः तदा प्रथमायां क्रियायां क्त्वा प्रत्ययस्य प्रयोगःभवति।यथा- क्त्वा
Here we will make use of Layprr and Pratyaa in Bhootkaal ( Past Tense ) and try to make sentenses. When we do kriya ( act of doing something ) at that time karm of that kriyaa would come under Pratham Kriyaa
गत्वा = जाकर = after going
खादित्वा= खाकर = after eating
पीत्वा = पीकर = after drinking
हँसित्वा = हँसकर = after laughing
भूत्वा = होकर = after happening
पठित्वा =पढकर = after reading
लिखित्वा=लिखकर = after writing
स्थित्वा = बैठकर = after sitting
दत्वा = देकर = after watching/ or looking )
नीत्वा = लेकर after taking/ or accepting
दृष्ट्वा = देखकर after giving
उक्त्वा = कहकर = after speaking
ज्ञात्वा =जानकर = after knowing
कृत्वा = करके = after doing ( or after finishing )
यत्र क्रियायां उपसर्गःविद्यते तत्र क्त्वा प्रत्ययस्य स्थाने ल्यप्प्रत्ययस्य प्रयोगः भवति।यथा--

when we need to use Upsarrg with kriyaa at that time instead of using Pratyaa with kriya, we have to use Layprr ( usage is as under written)
आगत्य = आकर = after comming
उत्थाय =उठकर = after standing up or waking up
निर्गत्य = निकलकर = after comming out
उपकृत्य = उपकार करके = after doing favour
विहस्य = हँसकर = after laughing
विलिख्य = -लिखकर after writing
आदाय = लेकर = after accepting/taking
सम्प्राप्य = प्राप्त करके = after gaining
यथा--गोपालः भोजनं कृत्वा विद्यालयं अगच्छत्। गोपालभोजन करके विद्यालय गया।

Gopal, after having meal, went to school.
गोपालः गृहम् आगत्य भोजनं अकरोत् । गोपाल ने घर आकर भोजन किया।

After he arrived home, Gopal ate some food.
छात्राः पाठं पठित्वा अलिखन्। छात्रों ने पाठ पढकर लिखा।

Students did their class-work. orStudents wrote their lessons
बालकाः विद्यालये स्थित्वा अपठन् । बालकों ने विद्यालय में बैठकर पढा।

Boys learnt their lesson in school
बालकाः उत्थाय गृहं अगच्छन्। बालक उठकर घर गये।

Boys stood up and went to home
अहं पुस्तकं नीत्वा उद्यानं अगच्छम्। मैं पुस्तक लेकर उद्यान गया।

took my book with me in garden
एतत् उक्त्वा माला अगच्छत् । यह कहकर माला गयी।

after saying this, Mala, left the place
एतत् ज्ञात्वा सा अति प्रसन्ना अभवत्। यह जानकर वह अत्यन्त प्रसन्न हुई।

After hearing this she was so happy
सः जलं पीत्वा अधावत् । वह पानी पीकर दौडा।

He ran after drinking water
शिष्याः ज्ञानं सम्प्राप्य स्वगृहं अगच्छन्। शिष्य ज्ञानप्राप्त करके अपने घर गये।

After learning thier lessons, students left for their homes.
गुरुः उपदेशं दत्वा अपृच्छत् ।गुरु ने उपदेश देकर पूछा।

After telling the moral, the teacher asked.
राजा राज्यं परित्यज्य वनं अगच्छत्। राजा राज्य छोडकर वनको गया।

King left his kingdon and went to forest.
सा माम् दृष्टवा विहस्य च अगच्छत्। मुझे देखकर हँसकर चली गयी।

She looked at me, smilled and left
अहं फलं खादित्वा जलम अपिबम् ।मैंने फल खाकर पानी पिया।

After fruits, I had water

Saturday, July 08, 2006

नैनं छिन्दन्ति शस्त्राणि
नैनं दहति पावकः।
न चैनं क्लेयन्त्यापो
न शोषयति मारुतः।।
न जायते म्रियते वा कदाचित्,
नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोयं पुराणो,

न हन्यते हन्यमाने शरीरे ।।

आज्ञार्थ ( लोट् लकार)

गच्छतु गच्छताम् गच्छन्तु
गच्छ गच्छतम गच्छत
गच्छानि गच्छाव गच्छाम

कृपया पुस्तकं ददातु। कृपया पुस्तक दीजिये।
एतत् पुस्तकं स्वीकरोतु। यह पुस्तक लीजिये।
भवान् अत्र उपविशतु । आप यहाँ बैठिये।
भवन्तः तत्र गच्छन्तु। आप लोग वहाँ जाइये।
अहं विद्यालयं गच्छामि भवान् अपि आगच्छतु।
मैं विद्यालय जा रहा हूँ आप भी आइये।
सर्वे जनाः सुखिनः भवन्तु। सबलोग सुखी हों।
सर्वे जनाः सत्यं वदन्तु। सबलोग सत्य बोलें।
किम् अहं गच्छानि? क्या मैं जाउँ?
किम् अहं एकं प्रश्नं प्रच्छानि ? क्या मैं एक प्रश्न पूछूँ ?
अवश्यं प्रच्छतु भवान्। आपअवश्य पूछिये।


कारक चिह्न विभक्ति-- एकवचन द्विवचन बहुवचन
कर्ता (ने) प्रथमा-- बालकः बालकौ बालकाः
कर्म (को) द्वितिया-- बालकम् बालकौ बालकान्
करण(के द्वारा) तृतीया-- बालकेन बालकाभ्याम् बालकैः
संप्रदान(के लिये) चतुर्थी-- बालकाय बालकाभ्याम् बालकेभ्यः
अपादान (से) पञ्चमी-- बालकात् बालकाभ्याम् बालकेभ्यः
सम्बन्ध(का के की)षष्ठी--बालकस्य बालकयोः बालकानाम्
अधिकरण( में पर) सप्तमी--बालके बालकयोः बालकेसु
संबोधन (हे अरे) - -
हे बालक़ हे बालकौ हे बालकाः


Sunday, July 02, 2006

वसन्तमागतम्।

सखि पावक-ज्वलन्तं वसन्तमागतम्।
वसन्तमागतं सखि करोतु स्वागतम्।।

गुञ्जति मधुपः परिमल-पुञ्जे,
कूजति कोकिल आम्र-निकुञ्जे।
पतितं तरु-पत्रं पुनर्नवागतम्।।सखि---

चपल-चञ्चलं प्रवहति पवनम्,
यौवन-तापे भवति सुहवनम्।
अंगे प्रत्यंगे ऊमंगं जाग्रतम्।।सखि---

सर्षप-कुसुमं किंशुक-संगे,
भाति हरित् वासन्ती रंगे।
दृश्यते अनंगं शरीर धारितम्।।सखि